Posts

Sri Vaibhava Lakshimi

Image
S ri Vaibhava Lakshmi Pooja Description : Perform this pooja every "Fridays" subsequently and it is adviced to follow the pooja for 11 or 21 Fridays without a break in between. Do this pooja with full involvement and get the blessings of Vaibhava Lakshmi. 1. Ganesh Pooja Shloka Aum Shuklam bharadharam vishnum, Shashee varnam chatur bhujam, Prasanna vadanam dhyayeth, Sarva vignobha shanthaye. Pranayam Om Bhoo, Om Bhuva, Om Suvaha, Om Mahah, Om Janah, Om Tapah, Om Satyam, Om Tatsaviturvarenyam, Bhargo Devasya Dhimahi, Dhiyo Yo Nah Prachodayath. Om Mapah Jyothi Rasa Amrutham Brahmma Bhurbhuvasvarom. Sangkalpam Aum Mamopartha Samastha Durithaksha dvara Shri Parameshwara Prithyartham, Tadeyve Lagnam, Sudinam Tadeyve, Tarabalam Chandrabalam Tadeyve, Vidyabalam Daivabalam Tadeyve Shri Lakshminateh Angruyam Smarami. Karishya Manasya Karmanah Nirvignena Parisamapthyartham Aadau Shri Vignesvara Pujaam Karishye Aum Gananam Tva Ganapathim Gam Havamah